Original

ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा ।अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ॥ २० ॥

Segmented

ततो द्वैधीकृता जिह्वा सर्पाणाम् तेन कर्मणा अभवन् च अमृत-स्पर्शतः दर्भाः ते ऽथ पवित्रिणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वैधीकृता द्वैधीकृत pos=a,g=f,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
सर्पाणाम् सर्प pos=n,g=m,c=6,n=p
तेन तद् pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अभवन् भू pos=v,p=3,n=p,l=lan
pos=i
अमृत अमृत pos=n,comp=y
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
दर्भाः दर्भ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
पवित्रिणः पवित्रिन् pos=a,g=m,c=1,n=p