Original

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।गुणसंकीर्तनं चापि स्वयमेव शतक्रतो ॥ २ ॥

Segmented

कामम् न एतत् प्रशंसन्ति सन्तः स्व-बल-संस्तवम् गुण-संकीर्तनम् च अपि स्वयम् एव शतक्रतो

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
संस्तवम् संस्तव pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
संकीर्तनम् संकीर्तन pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s