Original

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ।सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ॥ १९ ॥

Segmented

तद् विज्ञाय हृतम् सर्पाः प्रतिमाया-कृतम् च तत् सोम-स्थानम् इदम् च इति दर्भान् ते लिलिहुः तदा

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
सर्पाः सर्प pos=n,g=m,c=1,n=p
प्रतिमाया प्रतिमाया pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सोम सोम pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
इति इति pos=i
दर्भान् दर्भ pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
लिलिहुः लिह् pos=v,p=3,n=p,l=lit
तदा तदा pos=i