Original

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥ १८ ॥

Segmented

अथ आगताः तम् उद्देशम् सर्पाः सोम-अर्थिनः तदा स्नाताः च कृत-जप्याः च प्रहृष्टाः कृत-मङ्गलाः

Analysis

Word Lemma Parse
अथ अथ pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
सर्पाः सर्प pos=n,g=m,c=1,n=p
सोम सोम pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
तदा तदा pos=i
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
pos=i
कृत कृ pos=va,comp=y,f=part
जप्याः जप्य pos=n,g=m,c=1,n=p
pos=i
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
मङ्गलाः मङ्गल pos=n,g=m,c=1,n=p