Original

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥ १७ ॥

Segmented

ततः स्नातुम् गताः सर्पाः प्रत्युक्त्वा तम् तथा इति उत शक्रो अपि अमृतम् आक्षिप्य जगाम त्रिदिवम् पुनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्नातुम् स्ना pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
सर्पाः सर्प pos=n,g=m,c=1,n=p
प्रत्युक्त्वा प्रतिवच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
इति इति pos=i
उत उत pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i