Original

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ।स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ॥ १५ ॥

Segmented

इदम् आनीतम् अमृतम् निक्षेप्स्यामि कुशेषु वः स्नाता मङ्गल-संयुक्ताः ततस् प्राश्नीत पन्नगाः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
आनीतम् आनी pos=va,g=n,c=2,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
निक्षेप्स्यामि निक्षिप् pos=v,p=1,n=s,l=lrt
कुशेषु कुश pos=n,g=m,c=7,n=p
वः त्वद् pos=n,g=,c=6,n=p
स्नाता स्ना pos=va,g=m,c=1,n=p,f=part
मङ्गल मङ्गल pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
प्राश्नीत प्राश् pos=v,p=2,n=p,l=lan
पन्नगाः पन्नग pos=n,g=m,c=8,n=p