Original

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् ।अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ॥ १४ ॥

Segmented

आजगाम ततस् तूर्णम् सुपर्णो मातुः अन्तिकम् अथ सर्पान् उवाच इदम् सर्वान् परम-हृष्ट-वत्

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
सुपर्णो सुपर्ण pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
अथ अथ pos=i
सर्पान् सर्प pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
हृष्ट हृष् pos=va,comp=y,f=part
वत् वत् pos=i