Original

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः ।हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ॥ १३ ॥

Segmented

तथा इति उक्त्वा अन्वगच्छत् तम् ततो दानव-सूदनः हरिष्यामि विनिक्षिप्तम् सोमम् इति अनुभाष्य तम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
दानव दानव pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s
हरिष्यामि हृ pos=v,p=1,n=s,l=lrt
विनिक्षिप्तम् विनिक्षिप् pos=va,g=n,c=2,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
इति इति pos=i
अनुभाष्य अनुभाष् pos=vi
तम् तद् pos=n,g=m,c=2,n=s