Original

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥ १२ ॥

Segmented

ईशो ऽहम् अपि सर्वस्य करिष्यामि तु ते ऽर्थिताम् भवेयुः भुजगाः शक्र मम भक्ष्या महा-बलाः

Analysis

Word Lemma Parse
ईशो ईश pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽर्थिताम् अर्थिता pos=n,g=f,c=2,n=s
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
भुजगाः भुजग pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भक्ष्या भक्ष् pos=va,g=m,c=1,n=p,f=krtya
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p