Original

सूत उवाच ।इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ॥ ११ ॥

Segmented

सूत उवाच इति उक्तवान् प्रत्युवाच इदम् कद्रू-पुत्रान् अनुस्मरन् स्मृत्वा च एव उपधि-कृतम् मातुः दास्य-निमित्ततः

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
कद्रू कद्रु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
स्मृत्वा स्मृ pos=vi
pos=i
एव एव pos=i
उपधि उपधि pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
दास्य दास्य pos=n,comp=y
निमित्ततः निमित्त pos=n,g=n,c=5,n=s