Original

शक्र उवाच ।वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ॥ १० ॥

Segmented

शक्र उवाच वाक्येन अनेन तुष्टो ऽहम् यत् त्वया उक्तम् इह अण्डजैः यद् इच्छसि वरम् मत्तः तत् गृहाण खग-उत्तम

Analysis

Word Lemma Parse
शक्र शक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्येन वाक्य pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
अण्डजैः अण्डज pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
वरम् वर pos=n,g=m,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
खग खग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s