Original

गरुड उवाच ।सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर ।बलं तु मम जानीहि महच्चासह्यमेव च ॥ १ ॥

Segmented

गरुड उवाच सख्यम् मे ऽस्तु त्वया देव यथा इच्छसि पुरंदर बलम् तु मम जानीहि महत् च असह्यम् एव च

Analysis

Word Lemma Parse
गरुड गरुड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सख्यम् सख्य pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s
देव देव pos=n,g=m,c=8,n=s
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=n,c=2,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
महत् महत् pos=a,g=n,c=2,n=s
pos=i
असह्यम् असह्य pos=a,g=n,c=2,n=s
एव एव pos=i
pos=i