Original

स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् ।भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् ।तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् ।तदाज्ञापयतु भवती ।किमुपहरामि गुर्वर्थमिति ॥ ९९ ॥

Segmented

स एवम् उक्त उपाध्यायेन उपाध्यायिनीम् अपृच्छत् भवत्य् उपाध्यायेन अस्मि अनुज्ञातो गृहम् गन्तुम् तद् इच्छामि इष्टम् ते गुरु-अर्थम् उपहृत्य अनृणः गन्तुम् तद् आज्ञापयतु भवती किम् उपहरामि गुरु-अर्थम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त वच् pos=va,g=m,c=1,n=s,f=part
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
उपाध्यायिनीम् उपाध्यायिनी pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
भवत्य् भू pos=v,p=3,n=s,l=lat
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
गृहम् गृह pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपहृत्य उपहृ pos=vi
अनृणः अनृण pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
तद् तद् pos=n,g=n,c=1,n=s
आज्ञापयतु आज्ञापय् pos=v,p=3,n=s,l=lot
भवती भवत् pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=2,n=s
उपहरामि उपहृ pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i