Original

तमुपाध्यायः प्रत्युवाच ।वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति ।तद्गच्छ ।एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति ।एषा यद्ब्रवीति तदुपहरस्वेति ॥ ९८ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच वत्स उत्तङ्कैः बहुशो माम् चोदयसि गुरु-अर्थम् उपहरेयम् इति तद् गच्छ एनाम् प्रविश्य उपाध्यायिनीम् पृच्छ किम् उपहरामि इति एषा यद् ब्रवीति तद् उपहरस्व इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
वत्स वत्स pos=n,g=m,c=8,n=s
उत्तङ्कैः उत्तङ्क pos=n,g=m,c=8,n=s
बहुशो बहुशस् pos=i
माम् मद् pos=n,g=,c=2,n=s
चोदयसि चोदय् pos=v,p=2,n=s,l=lat
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपहरेयम् उपहृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
तद् तद् pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
एनाम् एनद् pos=n,g=f,c=2,n=s
प्रविश्य प्रविश् pos=vi
उपाध्यायिनीम् उपाध्यायिनी pos=n,g=f,c=2,n=s
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
उपहरामि उपहृ pos=v,p=1,n=s,l=lat
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
उपहरस्व उपहृ pos=v,p=2,n=s,l=lot
इति इति pos=i