Original

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ।तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥ ९४ ॥

Segmented

यः च अधर्मेण विब्रूयाद् यः च अधर्मेण पृच्छति तयोः अन्यतरः प्रैति विद्वेषम् च अधिगच्छति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
विब्रूयाद् विब्रू pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
तयोः तद् pos=n,g=m,c=6,n=d
अन्यतरः अन्यतर pos=n,g=m,c=1,n=s
प्रैति प्रे pos=v,p=3,n=s,l=lat
विद्वेषम् विद्वेष pos=n,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat