Original

उवाच चैनम् ।वत्सोत्तङ्क किं ते प्रियं करवाणीति ।धर्मतो हि शुश्रूषितोऽस्मि भवता ।तेन प्रीतिः परस्परेण नौ संवृद्धा ।तदनुजाने भवन्तम् ।सर्वामेव सिद्धिं प्राप्स्यसि ।गम्यतामिति ॥ ९२ ॥

Segmented

उवाच च एनम् वत्स उत्तङ्कैः किम् ते प्रियम् करवाणि इति धर्मतो हि शुश्रूषितो ऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तद् अनुजाने भवन्तम् सर्वाम् एव सिद्धिम् प्राप्स्यसि गम्यताम् इति

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
उत्तङ्कैः उत्तङ्क pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i
धर्मतो धर्म pos=n,g=m,c=5,n=s
हि हि pos=i
शुश्रूषितो शुश्रूष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
परस्परेण परस्पर pos=n,g=m,c=3,n=s
नौ मद् pos=n,g=,c=6,n=d
संवृद्धा संवृध् pos=va,g=f,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अनुजाने अनुज्ञा pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
एव एव pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i