Original

तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् ।स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥ ९१ ॥

Segmented

तस्य पुनः उपाध्यायः काल-अन्तरेण गृहान् उपजगाम तस्मात् प्रवासात् स तद्-वृत्तम् तस्य अशेषम् उपलभ्य प्रीतिमान् अभूत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
अन्तरेण अन्तर pos=n,g=n,c=3,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
उपजगाम उपगम् pos=v,p=3,n=s,l=lit
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रवासात् प्रवास pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अशेषम् अशेष pos=a,g=n,c=2,n=s
उपलभ्य उपलभ् pos=vi
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun