Original

स एवमुक्तस्ताः स्त्रियः प्रत्युवाच ।न मया स्त्रीणां वचनादिदमकार्यं कार्यम् ।न ह्यहमुपाध्यायेन संदिष्टः ।अकार्यमपि त्वया कार्यमिति ॥ ९० ॥

Segmented

स एवम् उक्तस् ताः स्त्रियः प्रत्युवाच न मया स्त्रीणाम् वचनाद् इदम् अकार्यम् कार्यम् न ह्य् अहम् उपाध्यायेन संदिष्टः अकार्यम् अपि त्वया कार्यम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ताः तद् pos=n,g=f,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
मया मद् pos=n,g=,c=3,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
वचनाद् वचन pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
संदिष्टः संदिश् pos=va,g=m,c=1,n=s,f=part
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i