Original

स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत् ॥ ९ ॥

Segmented

स जनमेजय एवम् उक्तो देवशुन्या सरमया दृढम् संभ्रान्तो विषण्णः च आसीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
देवशुन्या देवशुनी pos=n,g=f,c=3,n=s
सरमया सरमा pos=n,g=f,c=3,n=s
दृढम् दृढम् pos=i
संभ्रान्तो सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan