Original

स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ।उपाध्यायिनी ते ऋतुमती ।उपाध्यायश्च प्रोषितः ।अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् ।एतद्विषीदतीति ॥ ८९ ॥

Segmented

स वसंस् तत्र उपाध्याय-स्त्रीभिः सहिताभिः आहूय उक्तवान् उपाध्यायिनी ते ऋतुमती उपाध्यायः च प्रोषितः अस्या यथा अयम् ऋतुः वन्ध्यो न भवति तथा क्रियताम् एतद् विषीदति इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वसंस् वस् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
उपाध्याय उपाध्याय pos=n,comp=y
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
सहिताभिः सहित pos=a,g=f,c=3,n=p
आहूय आह्वा pos=vi
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
उपाध्यायिनी उपाध्यायिनी pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऋतुमती ऋतुमती pos=n,g=f,c=1,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
pos=i
प्रोषितः प्रवस् pos=va,g=m,c=1,n=s,f=part
अस्या इदम् pos=n,g=f,c=6,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ऋतुः ऋतु pos=n,g=m,c=1,n=s
वन्ध्यो वन्ध्य pos=a,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
तथा तथा pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
एतद् एतद् pos=n,g=n,c=1,n=s
विषीदति विषद् pos=v,p=3,n=s,l=lat
इति इति pos=i