Original

अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म ॥ ८८ ॥

Segmented

अथ उत्तङ्कः गुरु-शुश्रूषुः गुरु-नियोगम् अनुतिष्ठमानस् तत्र गुरु-कुले वसति स्म

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
नियोगम् नियोग pos=n,g=m,c=2,n=s
अनुतिष्ठमानस् अनुष्ठा pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
वसति वस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i