Original

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास ।भो उत्तङ्क यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति ॥ ८६ ॥

Segmented

स कदाचिद् याज्य-कार्येण अभिप्रस्थितः उत्तङ्कम् नाम शिष्यम् नियोजयामास भो उत्तङ्क यत् किंचिद् मद्-गृहे परिहीयते तद् इच्छामि अहम् अ परिहीणम् भवता क्रियमाणम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
याज्य याज्य pos=n,comp=y
कार्येण कार्य pos=n,g=n,c=3,n=s
अभिप्रस्थितः अभिप्रस्था pos=va,g=m,c=1,n=s,f=part
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
नाम नाम pos=i
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
नियोजयामास नियोजय् pos=v,p=3,n=s,l=lit
भो भो pos=i
उत्तङ्क उत्तङ्क pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
परिहीणम् परिहा pos=va,g=n,c=2,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
क्रियमाणम् कृ pos=va,g=n,c=2,n=s,f=part
इति इति pos=i