Original

अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः ॥ ८५ ॥

Segmented

अथ कस्यचित् कालस्य वेदम् ब्राह्मणम् जनमेजयः पौष्यः च क्षत्रियौ उपेत्य उपाध्यायम् वरयांचक्रतुः

Analysis

Word Lemma Parse
अथ अथ pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
pos=i
क्षत्रियौ क्षत्रिय pos=n,g=m,c=1,n=d
उपेत्य उपे pos=vi
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
वरयांचक्रतुः वरय् pos=v,p=3,n=d,l=lit