Original

स शिष्यान्न किंचिदुवाच ।कर्म वा क्रियतां गुरुशुश्रूषा वेति ।दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥ ८४ ॥

Segmented

स शिष्यान् न किंचिद् उवाच कर्म वा क्रियताम् गुरु-शुश्रूषा वा इति दुःख-अभिज्ञः हि गुरु-कुल-वासस्य शिष्यान् परिक्लेशेन योजयितुम् न इयेष

Analysis

Word Lemma Parse
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्म कर्मन् pos=n,g=n,c=1,n=s
वा वा pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
गुरु गुरु pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
वा वा pos=i
इति इति pos=i
दुःख दुःख pos=n,comp=y
अभिज्ञः अभिज्ञ pos=a,g=m,c=1,n=s
हि हि pos=i
गुरु गुरु pos=n,comp=y
कुल कुल pos=n,comp=y
वासस्य वास pos=n,g=m,c=6,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
परिक्लेशेन परिक्लेश pos=n,g=m,c=3,n=s
योजयितुम् योजय् pos=vi
pos=i
इयेष इष् pos=v,p=3,n=s,l=lit