Original

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत ।तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः ॥ ८३ ॥

Segmented

स उपाध्यायेन अनुज्ञातः समावृत्तस् तस्माद् गुरु-कुल-वासात् गृह-आश्रमम् प्रत्यपद्यत तस्य अपि स्व-गृहे वसतस् त्रयः शिष्या बभूवुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
समावृत्तस् समावृत् pos=va,g=m,c=1,n=s,f=part
तस्माद् तद् pos=n,g=m,c=5,n=s
गुरु गुरु pos=n,comp=y
कुल कुल pos=n,comp=y
वासात् वास pos=n,g=m,c=5,n=s
गृह गृह pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
वसतस् वस् pos=va,g=m,c=6,n=s,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
शिष्या शिष्य pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit