Original

तस्य महता कालेन गुरुः परितोषं जगाम ।तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ।एषा तस्यापि परीक्षा वेदस्य ॥ ८२ ॥

Segmented

तस्य महता कालेन गुरुः परितोषम् जगाम तद्-परितोषात् च श्रेयः सर्वज्ञ-ताम् च अवाप एषा तस्य अपि परीक्षा वेदस्य

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
महता महत् pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
परितोषम् परितोष pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
परितोषात् परितोष pos=n,g=m,c=5,n=s
pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
सर्वज्ञ सर्वज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
अवाप अवाप् pos=v,p=3,n=s,l=lit
एषा एतद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
परीक्षा परीक्षा pos=n,g=f,c=1,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s