Original

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ।गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः ॥ ८१ ॥

Segmented

स तथा इति उक्त्वा गुरु-कुले दीर्घ-कालम् गुरु-शुश्रूषण-परः ऽवसत् गौः इव नित्यम् गुरुषु धूर्षु नियुज्यमानः शीत-उष्ण-क्षुध्-तृष्णा-दुःख-सहः सर्वत्र अप्रतिकूलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषण शुश्रूषण pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽवसत् वस् pos=v,p=3,n=s,l=lan
गौः गो pos=n,g=,c=1,n=s
इव इव pos=i
नित्यम् नित्यम् pos=i
गुरुषु गुरु pos=n,g=m,c=7,n=p
धूर्षु धुर् pos=n,g=,c=7,n=p
नियुज्यमानः नियुज् pos=va,g=m,c=1,n=s,f=part
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
क्षुध् क्षुध् pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
दुःख दुःख pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
अप्रतिकूलः अप्रतिकूल pos=a,g=m,c=1,n=s