Original

तमुपाध्यायः संदिदेश ।वत्स वेद इहास्यताम् ।भवता मद्गृहे कंचित्कालं शुश्रूषमाणेन भवितव्यम् ।श्रेयस्ते भविष्यतीति ॥ ८० ॥

Segmented

तम् उपाध्यायः संदिदेश वत्स वेद इह आस्यताम् भवता मद्-गृहे कंचित् कालम् शुश्रूषमाणेन भवितव्यम् श्रेयस् ते भविष्यति इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
वत्स वत्स pos=n,g=m,c=8,n=s
वेद वेद pos=n,g=m,c=8,n=s
इह इह pos=i
आस्यताम् आस् pos=v,p=3,n=s,l=lot
भवता भवत् pos=a,g=m,c=3,n=s
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
शुश्रूषमाणेन शुश्रूष् pos=va,g=m,c=3,n=s,f=part
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
श्रेयस् श्रेयस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i