Original

स तया क्रुद्धया तत्रोक्तः ।अयं मे पुत्रो न किंचिदपराध्यति ।किमर्थमभिहत इति ।यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥ ८ ॥

Segmented

स तया क्रुद्धया तत्र उक्तवान् अयम् मे पुत्रो न किंचिद् अपराध्यति किमर्थम् अभिहत इति यस्मात् च अयम् अभिहतो ऽनपकारी तस्माद् अदृष्टम् त्वाम् भयम् आगमिष्यति इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
क्रुद्धया क्रुध् pos=va,g=f,c=3,n=s,f=part
तत्र तत्र pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat
किमर्थम् किमर्थम् pos=i
अभिहत अभिहन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
यस्मात् यस्मात् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अभिहतो अभिहन् pos=va,g=m,c=1,n=s,f=part
ऽनपकारी अनपकारिन् pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
अदृष्टम् अदृष्ट pos=a,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt
इति इति pos=i