Original

आह चैनम् ।यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ।सर्वे च ते वेदाः प्रतिभास्यन्तीति ॥ ७७ ॥

Segmented

आह च एनम् यथा अश्विनौ आहतुस् तथा त्वम् श्रेयो अवाप्स्यसि इति सर्वे च ते वेदाः प्रतिभास्यन्ति इति

Analysis

Word Lemma Parse
आह अह् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
यथा यथा pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
आहतुस् अह् pos=v,p=3,n=d,l=lit
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिभास्यन्ति प्रतिभा pos=v,p=3,n=p,l=lrt
इति इति pos=i