Original

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे ।स चास्य प्रीतिमानभूत् ॥ ७६ ॥

Segmented

स एवम् उक्तो ऽश्विभ्याम् लब्ध-चक्षुः उपाध्याय-सकाशम् आगत्य उपाध्यायम् अभिवाद्य आचचक्षे स च अस्य प्रीतिमान् अभूत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽश्विभ्याम् अश्विन् pos=n,g=m,c=3,n=d
लब्ध लभ् pos=va,comp=y,f=part
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
उपाध्याय उपाध्याय pos=n,comp=y
सकाशम् सकाश pos=n,g=n,c=2,n=s
आगत्य आगम् pos=vi
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun