Original

तमश्विनावाहतुः ।प्रीतौ स्वस्तवानया गुरुवृत्त्या ।उपाध्यायस्य ते कार्ष्णायसा दन्ताः ।भवतो हिरण्मया भविष्यन्ति ।चक्षुष्मांश्च भविष्यसि ।श्रेयश्चावाप्स्यसीति ॥ ७५ ॥

Segmented

तम् अश्विनाव् आहतुः प्रीतौ स्वस् ते अनया गुरु-वृत्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ताः भवतो हिरण्मया भविष्यन्ति चक्षुष्मांः च भविष्यसि श्रेयः च अवाप्स्यसि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
आहतुः अह् pos=v,p=3,n=d,l=lit
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
स्वस् अस् pos=v,p=1,n=d,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनया इदम् pos=n,g=f,c=3,n=s
गुरु गुरु pos=n,comp=y
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
उपाध्यायस्य उपाध्याय pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=4,n=s
कार्ष्णायसा कार्ष्णायस pos=a,g=m,c=1,n=p
दन्ताः दन्त pos=n,g=m,c=1,n=p
भवतो भवत् pos=a,g=m,c=6,n=s
हिरण्मया हिरण्मय pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
चक्षुष्मांः चक्षुष्मत् pos=a,g=m,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
इति इति pos=i