Original

स एवमुक्तः पुनरेव प्रत्युवाचैतौ ।प्रत्यनुनये भवन्तावश्विनौ ।नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति ॥ ७४ ॥

Segmented

स एवम् उक्तः पुनः एव प्रत्युवाच एतौ प्रत्यनुनये भवन्ताव् अश्विनौ न उत्सहे ऽहम् अ निवेद्य उपाध्यायाय उपयोक्तुम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एतौ एतद् pos=n,g=m,c=2,n=d
प्रत्यनुनये प्रत्यनुनी pos=v,p=1,n=s,l=lat
भवन्ताव् भवत् pos=a,g=m,c=2,n=d
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
निवेद्य निवेदय् pos=vi
उपाध्यायाय उपाध्याय pos=n,g=m,c=4,n=s
उपयोक्तुम् उपयुज् pos=vi
इति इति pos=i