Original

स एवमुक्तः प्रत्युवाच ।नानृतमूचतुर्भवन्तौ ।न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति ॥ ७२ ॥

Segmented

स एवम् उक्तः प्रत्युवाच न अनृतम् ऊचतुः भवन्तौ न त्व् अहम् एतम् अपूपम् उपयोक्तुम् उत्सहे अ निवेद्य गुरव इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
भवन्तौ भवत् pos=a,g=m,c=1,n=d
pos=i
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
अपूपम् अपूप pos=n,g=m,c=2,n=s
उपयोक्तुम् उपयुज् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
pos=i
निवेद्य निवेदय् pos=vi
गुरव गुरु pos=n,g=m,c=4,n=s
इति इति pos=i