Original

एवं तेनाभिष्टुतावश्विनावाजग्मतुः ।आहतुश्चैनम् ।प्रीतौ स्वः ।एष तेऽपूपः ।अशानैनमिति ॥ ७१ ॥

Segmented

एवम् तेन अभिष्टुतौ अश्विनाव् आजग्मतुः आहतुः च एनम् प्रीतौ स्वः एष ते ऽपूपः अशान एनम् इति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
अभिष्टुतौ अभिष्टु pos=va,g=m,c=1,n=d,f=part
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
आजग्मतुः आगम् pos=v,p=3,n=d,l=lit
आहतुः अह् pos=v,p=3,n=d,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
स्वः अस् pos=v,p=1,n=d,l=lat
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽपूपः अपूप pos=n,g=m,c=1,n=s
अशान अश् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
इति इति pos=i