Original

मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते ।सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः ॥ ७० ॥

Segmented

मुखेन गर्भम् लभताम् युवानौ गतासुः एतत् प्रपदेन सूते सद्यो जातो मातरम् अत्ति गर्भस् तौ अश्विनौ मुञ्चथो जीवसे गाः

Analysis

Word Lemma Parse
मुखेन मुख pos=n,g=n,c=3,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
लभताम् लभ् pos=v,p=3,n=d,l=lot
युवानौ युवन् pos=n,g=m,c=1,n=d
गतासुः गतासु pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
प्रपदेन प्रपद pos=n,g=n,c=3,n=s
सूते सू pos=v,p=3,n=s,l=lat
सद्यो सद्यस् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
अत्ति अद् pos=v,p=3,n=s,l=lat
गर्भस् गर्भ pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
मुञ्चथो मुच् pos=v,p=2,n=d,l=lat
जीवसे जीव् pos=vi
गाः गो pos=n,g=,c=2,n=p