Original

तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥ ७ ॥

Segmented

तत् श्रुत्वा तस्य माता सरमा पुत्र-शोक-आर्ता तत् सत्रम् उपागच्छद् यत्र स जनमेजयः सह भ्रातृभिः दीर्घ-सत्त्रम् उपास्ते

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
सरमा सरमा pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
उपागच्छद् उपगम् pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
दीर्घ दीर्घ pos=a,comp=y
सत्त्रम् सत्त्र pos=n,g=n,c=2,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat