Original

तौ नासत्यावश्विनावामहे वां स्रजं च यां बिभृथः पुष्करस्य ।तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदेन सूते ॥ ६९ ॥

Segmented

तौ नासत्याव् अश्विनाव् आमहे वाम् स्रजम् च याम् बिभृथः तौ नासत्याव् अमृतौ ऋतावृधौ ऋते देवास् तत् प्रपदेन सूते

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
नासत्याव् नासत्य pos=n,g=m,c=2,n=d
अश्विनाव् अश्विन् pos=n,g=m,c=2,n=d
आमहे त्वद् pos=n,g=,c=2,n=d
वाम् स्रज् pos=n,g=f,c=2,n=s
स्रजम् pos=i
यद् pos=n,g=f,c=2,n=s
याम् भृ pos=v,p=2,n=d,l=lat
बिभृथः पुष्कर pos=n,g=n,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
नासत्याव् नासत्य pos=n,g=m,c=1,n=d
अमृतौ अमृत pos=a,g=m,c=1,n=d
ऋतावृधौ ऋतावृध् pos=a,g=m,c=1,n=d
ऋते ऋते pos=i
देवास् देव pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
प्रपदेन प्रपद pos=n,g=n,c=3,n=s
सूते सू pos=v,p=3,n=s,l=lat