Original

युवां वर्णान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ति भुवनानि विश्वा ।ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ६८ ॥

Segmented

युवाम् वर्णान् विकुरुथो विश्व-रूपान् ते ऽधिक्षियन्ति भुवनानि विश्वा ते भानवो ऽप्य् अनुसृताः चरन्ति देवा मनुष्याः क्षितिम् आचरन्ति

Analysis

Word Lemma Parse
युवाम् त्वद् pos=n,g=,c=1,n=d
वर्णान् वर्ण pos=n,g=m,c=2,n=p
विकुरुथो विकृ pos=v,p=2,n=d,l=lat
विश्व विश्व pos=n,comp=y
रूपान् रूप pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽधिक्षियन्ति अधिक्षि pos=v,p=3,n=p,l=lat
भुवनानि भुवन pos=n,g=n,c=2,n=p
विश्वा विश्व pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
भानवो भानु pos=n,g=m,c=1,n=p
ऽप्य् अपि pos=i
अनुसृताः अनुसृ pos=va,g=m,c=1,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आचरन्ति आचर् pos=v,p=3,n=p,l=lat