Original

युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथया वियन्ति ।तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ६७ ॥

Segmented

युवाम् दिशो जनयथो दश-अग्रे समानम् मूर्ध्नि रथया वियन्ति तासाम् यातम् ऋषयो ऽनुप्रयान्ति देवा मनुष्याः क्षितिम् आचरन्ति

Analysis

Word Lemma Parse
युवाम् त्वद् pos=n,g=,c=1,n=d
दिशो दिश् pos=n,g=f,c=2,n=p
जनयथो जनय् pos=v,p=2,n=d,l=lat
दश दशन् pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=7,n=s
समानम् समान pos=a,g=n,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
रथया रथया pos=n,g=f,c=1,n=p
वियन्ति वियन्त् pos=n,g=n,c=2,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
यातम् यात pos=n,g=n,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽनुप्रयान्ति अनुप्रया pos=v,p=3,n=p,l=lat
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आचरन्ति आचर् pos=v,p=3,n=p,l=lat