Original

अश्विनाविन्द्रममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी ।भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टमह्ना प्रथिता वलस्य ॥ ६६ ॥

Segmented

अश्विनाव् इन्द्रम् अमृतम् वृत्त-भूयौ तिरोधत्ताम् अश्विनौ दास-पत्नी भित्त्वा गिरिम् अश्विनौ गाम् उदाचरन्तौ तद्-वृः-मह्ना प्रथिता वलस्य

Analysis

Word Lemma Parse
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
वृत्त वृत्त pos=a,comp=y
भूयौ भूय pos=n,g=m,c=1,n=d
तिरोधत्ताम् तिरोधा pos=v,p=3,n=d,l=lot
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
दास दास pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
भित्त्वा भिद् pos=vi
गिरिम् गिरि pos=n,g=m,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
गाम् गो pos=n,g=,c=2,n=s
उदाचरन्तौ उदाचर् pos=va,g=m,c=1,n=d,f=part
तद् तद् pos=n,comp=y
वृः वृष् pos=va,comp=y,f=part
मह्ना महन् pos=n,g=n,c=3,n=s
प्रथिता प्रथ् pos=va,g=f,c=1,n=s,f=part
वलस्य वल pos=n,g=m,c=6,n=s