Original

एकं चक्रं वर्तते द्वादशारं प्रधिषण्णाभिमेकाक्षममृतस्य धारणम् ।यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६५ ॥

Segmented

एकम् चक्रम् वर्तते द्वादश-अरम् प्रधि-षण्णाभि एक-अक्षम् अमृतस्य धारणम् यस्मिन् देवा अधि विश्वे विषक्तास् तौ अश्विनौ मुञ्चतो मा विषीदतम्

Analysis

Word Lemma Parse
एकम् एक pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
द्वादश द्वादशन् pos=n,comp=y
अरम् अर pos=n,g=m,c=2,n=s
प्रधि प्रधि pos=n,comp=y
षण्णाभि षण्णाभि pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
धारणम् धारण pos=a,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
देवा देव pos=n,g=m,c=1,n=p
अधि अधि pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
विषक्तास् विषञ्ज् pos=va,g=m,c=1,n=p,f=part
तौ तद् pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
मुञ्चतो मुच् pos=v,p=3,n=d,l=lat
मा मा pos=i
विषीदतम् विषद् pos=v,p=2,n=d,l=lot