Original

एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः ।अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी ॥ ६४ ॥

Segmented

एकाम् नाभिम् सप्त-शताः अराः श्रिताः प्रधि अन्याः विंशतिः अर्पिता अराः अ नेमि चक्रम् परिवर्तते ऽजरम् माया-अश्विनौ समनक्ति चर्षणी

Analysis

Word Lemma Parse
एकाम् एक pos=n,g=f,c=2,n=s
नाभिम् नाभि pos=n,g=f,c=2,n=s
सप्त सप्तन् pos=n,comp=y
शताः शत pos=n,g=m,c=1,n=p
अराः अर pos=n,g=m,c=1,n=p
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
प्रधि प्रधि pos=n,g=m,c=7,n=p
अन्याः अन्य pos=n,g=f,c=1,n=p
विंशतिः विंशति pos=n,g=f,c=1,n=s
अर्पिता अर्पय् pos=va,g=m,c=1,n=p,f=part
अराः अर pos=n,g=m,c=1,n=p
pos=i
नेमि नेमि pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
ऽजरम् अजर pos=a,g=n,c=1,n=s
माया माया pos=n,comp=y
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
समनक्ति समञ्ज् pos=v,p=3,n=s,l=lat
चर्षणी चर्षणि pos=n,g=f,c=1,n=s