Original

षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति ।नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥ ६३ ॥

Segmented

षष्टिः च गावस् त्रि-शत च धेनव एकम् वत्सम् सुवते तम् दुहन्ति नाना गोष्ठ विहिता एक-दोहन तौ अश्विनौ दुहतो घर्मम् उक्थ्यम्

Analysis

Word Lemma Parse
षष्टिः षष्टि pos=n,g=f,c=1,n=s
pos=i
गावस् गो pos=n,g=,c=1,n=p
त्रि त्रि pos=n,comp=y
शत शत pos=n,g=f,c=1,n=p
pos=i
धेनव धेनु pos=n,g=f,c=1,n=p
एकम् एक pos=n,g=m,c=2,n=s
वत्सम् वत्स pos=n,g=m,c=2,n=s
सुवते सू pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
दुहन्ति दुह् pos=v,p=3,n=p,l=lat
नाना नाना pos=i
गोष्ठ गोष्ठ pos=n,g=f,c=1,n=p
विहिता विधा pos=va,g=f,c=1,n=p,f=part
एक एक pos=n,comp=y
दोहन दोहन pos=n,g=f,c=1,n=p
तौ तद् pos=n,g=m,c=1,n=d
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
दुहतो दुह् pos=v,p=3,n=d,l=lat
घर्मम् घर्म pos=n,g=m,c=2,n=s
उक्थ्यम् उक्थ्य pos=a,g=m,c=2,n=s