Original

ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय ।तावत्सुवृत्तावनमन्त मायया सत्तमा गा अरुणा उदावहन् ॥ ६२ ॥

Segmented

ग्रस्ताम् सुपर्णस्य बलेन वर्तिकाम् अमुञ्चताम् अश्विनौ सौभगाय तावत् सु वृत्तौ अनमन्त मायया सत्तमा गा अरुणा उदावहन्

Analysis

Word Lemma Parse
ग्रस्ताम् ग्रस् pos=va,g=f,c=2,n=s,f=part
सुपर्णस्य सुपर्ण pos=n,g=m,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
वर्तिकाम् वर्तिका pos=n,g=f,c=2,n=s
अमुञ्चताम् मुच् pos=v,p=3,n=d,l=lan
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
सौभगाय सौभग pos=n,g=n,c=4,n=s
तावत् तावत् pos=i
सु सु pos=i
वृत्तौ वृत्त pos=a,g=m,c=2,n=d
अनमन्त नम् pos=v,p=3,n=p,l=lan
मायया माया pos=n,g=f,c=3,n=s
सत्तमा सत्तम pos=a,g=f,c=2,n=p
गा गो pos=n,g=,c=2,n=p
अरुणा अरुण pos=a,g=f,c=2,n=p
उदावहन् उदावह् pos=v,p=3,n=p,l=lan