Original

हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ ।शुक्रं वयन्तौ तरसा सुवेमावभि व्ययन्तावसितं विवस्वत् ॥ ६१ ॥

Segmented

हिरण्मयौ शकुनी सांपरायौ नासत्य-दस्रौ सु नसौ वैजयन्तौ शुक्रम् वयन्तौ तरसा सु वेमौ अभिव्ययन्ताव् असितम्

Analysis

Word Lemma Parse
हिरण्मयौ हिरण्मय pos=a,g=m,c=2,n=d
शकुनी शकुनि pos=n,g=m,c=2,n=d
सांपरायौ साम्पराय pos=a,g=m,c=2,n=d
नासत्य नासत्य pos=n,comp=y
दस्रौ दस्र pos=n,g=m,c=2,n=d
सु सु pos=i
नसौ नसा pos=n,g=m,c=2,n=d
वैजयन्तौ वैजयन्त pos=n,g=m,c=2,n=d
शुक्रम् शुक्र pos=a,g=n,c=2,n=s
वयन्तौ वे pos=va,g=m,c=2,n=d,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
सु सु pos=i
वेमौ वेम pos=n,g=m,c=2,n=d
अभिव्ययन्ताव् असित pos=a,g=n,c=2,n=s
असितम् विवस्वत् pos=a,g=n,c=2,n=s