Original

प्र पूर्वगौ पूर्वजौ चित्रभानू गिरा वा शंसामि तपनावनन्तौ ।दिव्यौ सुपर्णौ विरजौ विमानावधिक्षियन्तौ भुवनानि विश्वा ॥ ६० ॥

Segmented

प्र पूर्व-गौ पूर्व-जौ चित्र-भानु गिरा वा शंसामि तपनाव् अनन्तौ दिव्यौ सु पर्णौ विरजौ विमानाव् अधिक्षियन्तौ भुवनानि

Analysis

Word Lemma Parse
प्र प्र pos=i
पूर्व पूर्व pos=n,comp=y
गौ pos=a,g=m,c=2,n=d
पूर्व पूर्व pos=n,comp=y
जौ pos=a,g=m,c=2,n=d
चित्र चित्र pos=a,comp=y
भानु भानु pos=n,g=m,c=2,n=d
गिरा गिर् pos=n,g=f,c=3,n=s
वा वा pos=i
शंसामि शंस् pos=v,p=1,n=s,l=lat
तपनाव् तपन pos=a,g=m,c=2,n=d
अनन्तौ अनन्त pos=a,g=m,c=2,n=d
दिव्यौ दिव्य pos=a,g=m,c=2,n=d
सु सु pos=i
पर्णौ पर्ण pos=n,g=m,c=2,n=d
विरजौ विरज pos=a,g=m,c=2,n=d
विमानाव् विमान pos=n,g=m,c=2,n=d
अधिक्षियन्तौ भुवन pos=n,g=n,c=2,n=p
भुवनानि विश्व pos=n,g=n,c=2,n=p