Original

स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः ॥ ५९ ॥

Segmented

स एवम् उक्त उपाध्यायेन स्तोतुम् प्रचक्रमे देवाव् अश्विनौ वाग्भिः ऋग्भिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त वच् pos=va,g=m,c=1,n=s,f=part
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
स्तोतुम् स्तु pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit
देवाव् देव pos=n,g=m,c=2,n=d
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
वाग्भिः वाच् pos=n,g=f,c=3,n=p
ऋग्भिः ऋच् pos=n,g=,c=3,n=p