Original

तमुपाध्यायः प्रत्युवाच ।अश्विनौ स्तुहि ।तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति ॥ ५८ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच अश्विनौ स्तुहि तौ त्वाम् चक्षुष्मन्तम् करिष्यतो देवभिषजाव् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
स्तुहि स्तु pos=v,p=2,n=s,l=lot
तौ तद् pos=n,g=m,c=1,n=d
त्वाम् त्वद् pos=n,g=,c=2,n=s
चक्षुष्मन्तम् चक्षुष्मत् pos=a,g=m,c=2,n=s
करिष्यतो कृ pos=v,p=3,n=d,l=lrt
देवभिषजाव् देवभिषज् pos=n,g=m,c=1,n=d
इति इति pos=i