Original

स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः ।अयमस्मि भो उपाध्याय कूपे पतित इति ॥ ५५ ॥

Segmented

स तद्-आह्वानम् उपाध्यायात् श्रुत्वा प्रत्युवाच उच्चैस् अयम् अस्मि भो उपाध्याय कूपे पतित इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
आह्वानम् आह्वान pos=n,g=n,c=2,n=s
उपाध्यायात् उपाध्याय pos=n,g=m,c=5,n=s
श्रुत्वा श्रु pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भो भो pos=i
उपाध्याय उपाध्याय pos=n,g=m,c=8,n=s
कूपे कूप pos=n,g=m,c=7,n=s
पतित पत् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i